Declension table of dharmacakrapura

Deva

NeuterSingularDualPlural
Nominativedharmacakrapuram dharmacakrapure dharmacakrapurāṇi
Vocativedharmacakrapura dharmacakrapure dharmacakrapurāṇi
Accusativedharmacakrapuram dharmacakrapure dharmacakrapurāṇi
Instrumentaldharmacakrapureṇa dharmacakrapurābhyām dharmacakrapuraiḥ
Dativedharmacakrapurāya dharmacakrapurābhyām dharmacakrapurebhyaḥ
Ablativedharmacakrapurāt dharmacakrapurābhyām dharmacakrapurebhyaḥ
Genitivedharmacakrapurasya dharmacakrapurayoḥ dharmacakrapurāṇām
Locativedharmacakrapure dharmacakrapurayoḥ dharmacakrapureṣu

Compound dharmacakrapura -

Adverb -dharmacakrapuram -dharmacakrapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria