Declension table of dharmacakramudrā

Deva

FeminineSingularDualPlural
Nominativedharmacakramudrā dharmacakramudre dharmacakramudrāḥ
Vocativedharmacakramudre dharmacakramudre dharmacakramudrāḥ
Accusativedharmacakramudrām dharmacakramudre dharmacakramudrāḥ
Instrumentaldharmacakramudrayā dharmacakramudrābhyām dharmacakramudrābhiḥ
Dativedharmacakramudrāyai dharmacakramudrābhyām dharmacakramudrābhyaḥ
Ablativedharmacakramudrāyāḥ dharmacakramudrābhyām dharmacakramudrābhyaḥ
Genitivedharmacakramudrāyāḥ dharmacakramudrayoḥ dharmacakramudrāṇām
Locativedharmacakramudrāyām dharmacakramudrayoḥ dharmacakramudrāsu

Adverb -dharmacakramudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria