Declension table of dharmacārin

Deva

NeuterSingularDualPlural
Nominativedharmacāri dharmacāriṇī dharmacārīṇi
Vocativedharmacārin dharmacāri dharmacāriṇī dharmacārīṇi
Accusativedharmacāri dharmacāriṇī dharmacārīṇi
Instrumentaldharmacāriṇā dharmacāribhyām dharmacāribhiḥ
Dativedharmacāriṇe dharmacāribhyām dharmacāribhyaḥ
Ablativedharmacāriṇaḥ dharmacāribhyām dharmacāribhyaḥ
Genitivedharmacāriṇaḥ dharmacāriṇoḥ dharmacāriṇām
Locativedharmacāriṇi dharmacāriṇoḥ dharmacāriṣu

Compound dharmacāri -

Adverb -dharmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria