Declension table of ?dharmātmanī

Deva

FeminineSingularDualPlural
Nominativedharmātmanī dharmātmanyau dharmātmanyaḥ
Vocativedharmātmani dharmātmanyau dharmātmanyaḥ
Accusativedharmātmanīm dharmātmanyau dharmātmanīḥ
Instrumentaldharmātmanyā dharmātmanībhyām dharmātmanībhiḥ
Dativedharmātmanyai dharmātmanībhyām dharmātmanībhyaḥ
Ablativedharmātmanyāḥ dharmātmanībhyām dharmātmanībhyaḥ
Genitivedharmātmanyāḥ dharmātmanyoḥ dharmātmanīnām
Locativedharmātmanyām dharmātmanyoḥ dharmātmanīṣu

Compound dharmātmani - dharmātmanī -

Adverb -dharmātmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria