Declension table of dharmātman

Deva

MasculineSingularDualPlural
Nominativedharmātmā dharmātmānau dharmātmānaḥ
Vocativedharmātman dharmātmānau dharmātmānaḥ
Accusativedharmātmānam dharmātmānau dharmātmanaḥ
Instrumentaldharmātmanā dharmātmabhyām dharmātmabhiḥ
Dativedharmātmane dharmātmabhyām dharmātmabhyaḥ
Ablativedharmātmanaḥ dharmātmabhyām dharmātmabhyaḥ
Genitivedharmātmanaḥ dharmātmanoḥ dharmātmanām
Locativedharmātmani dharmātmanoḥ dharmātmasu

Compound dharmātma -

Adverb -dharmātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria