Declension table of dharmārtha

Deva

MasculineSingularDualPlural
Nominativedharmārthaḥ dharmārthau dharmārthāḥ
Vocativedharmārtha dharmārthau dharmārthāḥ
Accusativedharmārtham dharmārthau dharmārthān
Instrumentaldharmārthena dharmārthābhyām dharmārthaiḥ
Dativedharmārthāya dharmārthābhyām dharmārthebhyaḥ
Ablativedharmārthāt dharmārthābhyām dharmārthebhyaḥ
Genitivedharmārthasya dharmārthayoḥ dharmārthānām
Locativedharmārthe dharmārthayoḥ dharmārtheṣu

Compound dharmārtha -

Adverb -dharmārtham -dharmārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria