सुबन्तावली ?धर्मारण्यमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाधर्मारण्यमाहात्म्यम् धर्मारण्यमाहात्म्ये धर्मारण्यमाहात्म्यानि
सम्बोधनम्धर्मारण्यमाहात्म्य धर्मारण्यमाहात्म्ये धर्मारण्यमाहात्म्यानि
द्वितीयाधर्मारण्यमाहात्म्यम् धर्मारण्यमाहात्म्ये धर्मारण्यमाहात्म्यानि
तृतीयाधर्मारण्यमाहात्म्येन धर्मारण्यमाहात्म्याभ्याम् धर्मारण्यमाहात्म्यैः
चतुर्थीधर्मारण्यमाहात्म्याय धर्मारण्यमाहात्म्याभ्याम् धर्मारण्यमाहात्म्येभ्यः
पञ्चमीधर्मारण्यमाहात्म्यात् धर्मारण्यमाहात्म्याभ्याम् धर्मारण्यमाहात्म्येभ्यः
षष्ठीधर्मारण्यमाहात्म्यस्य धर्मारण्यमाहात्म्ययोः धर्मारण्यमाहात्म्यानाम्
सप्तमीधर्मारण्यमाहात्म्ये धर्मारण्यमाहात्म्ययोः धर्मारण्यमाहात्म्येषु

समास धर्मारण्यमाहात्म्य

अव्यय ॰धर्मारण्यमाहात्म्यम् ॰धर्मारण्यमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria