सुबन्तावली ?धर्मानुस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मानुस्मृतिः धर्मानुस्मृती धर्मानुस्मृतयः
सम्बोधनम्धर्मानुस्मृते धर्मानुस्मृती धर्मानुस्मृतयः
द्वितीयाधर्मानुस्मृतिम् धर्मानुस्मृती धर्मानुस्मृतीः
तृतीयाधर्मानुस्मृत्या धर्मानुस्मृतिभ्याम् धर्मानुस्मृतिभिः
चतुर्थीधर्मानुस्मृत्यै धर्मानुस्मृतये धर्मानुस्मृतिभ्याम् धर्मानुस्मृतिभ्यः
पञ्चमीधर्मानुस्मृत्याः धर्मानुस्मृतेः धर्मानुस्मृतिभ्याम् धर्मानुस्मृतिभ्यः
षष्ठीधर्मानुस्मृत्याः धर्मानुस्मृतेः धर्मानुस्मृत्योः धर्मानुस्मृतीनाम्
सप्तमीधर्मानुस्मृत्याम् धर्मानुस्मृतौ धर्मानुस्मृत्योः धर्मानुस्मृतिषु

समास धर्मानुस्मृति

अव्यय ॰धर्मानुस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria