सुबन्तावली ?धर्मानुकाङ्क्षिन्

Roma

पुमान्एकद्विबहु
प्रथमाधर्मानुकाङ्क्षी धर्मानुकाङ्क्षिणौ धर्मानुकाङ्क्षिणः
सम्बोधनम्धर्मानुकाङ्क्षिन् धर्मानुकाङ्क्षिणौ धर्मानुकाङ्क्षिणः
द्वितीयाधर्मानुकाङ्क्षिणम् धर्मानुकाङ्क्षिणौ धर्मानुकाङ्क्षिणः
तृतीयाधर्मानुकाङ्क्षिणा धर्मानुकाङ्क्षिभ्याम् धर्मानुकाङ्क्षिभिः
चतुर्थीधर्मानुकाङ्क्षिणे धर्मानुकाङ्क्षिभ्याम् धर्मानुकाङ्क्षिभ्यः
पञ्चमीधर्मानुकाङ्क्षिणः धर्मानुकाङ्क्षिभ्याम् धर्मानुकाङ्क्षिभ्यः
षष्ठीधर्मानुकाङ्क्षिणः धर्मानुकाङ्क्षिणोः धर्मानुकाङ्क्षिणाम्
सप्तमीधर्मानुकाङ्क्षिणि धर्मानुकाङ्क्षिणोः धर्मानुकाङ्क्षिषु

समास धर्मानुकाङ्क्षि

अव्यय ॰धर्मानुकाङ्क्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria