सुबन्तावली ?धर्मानुकाङ्क्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाधर्मानुकाङ्क्षिणी धर्मानुकाङ्क्षिण्यौ धर्मानुकाङ्क्षिण्यः
सम्बोधनम्धर्मानुकाङ्क्षिणि धर्मानुकाङ्क्षिण्यौ धर्मानुकाङ्क्षिण्यः
द्वितीयाधर्मानुकाङ्क्षिणीम् धर्मानुकाङ्क्षिण्यौ धर्मानुकाङ्क्षिणीः
तृतीयाधर्मानुकाङ्क्षिण्या धर्मानुकाङ्क्षिणीभ्याम् धर्मानुकाङ्क्षिणीभिः
चतुर्थीधर्मानुकाङ्क्षिण्यै धर्मानुकाङ्क्षिणीभ्याम् धर्मानुकाङ्क्षिणीभ्यः
पञ्चमीधर्मानुकाङ्क्षिण्याः धर्मानुकाङ्क्षिणीभ्याम् धर्मानुकाङ्क्षिणीभ्यः
षष्ठीधर्मानुकाङ्क्षिण्याः धर्मानुकाङ्क्षिण्योः धर्मानुकाङ्क्षिणीनाम्
सप्तमीधर्मानुकाङ्क्षिण्याम् धर्मानुकाङ्क्षिण्योः धर्मानुकाङ्क्षिणीषु

समास धर्मानुकाङ्क्षिणि धर्मानुकाङ्क्षिणी

अव्यय ॰धर्मानुकाङ्क्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria