सुबन्तावली ?धर्माधर्मप्रबोधिनी

Roma

स्त्रीएकद्विबहु
प्रथमाधर्माधर्मप्रबोधिनी धर्माधर्मप्रबोधिन्यौ धर्माधर्मप्रबोधिन्यः
सम्बोधनम्धर्माधर्मप्रबोधिनि धर्माधर्मप्रबोधिन्यौ धर्माधर्मप्रबोधिन्यः
द्वितीयाधर्माधर्मप्रबोधिनीम् धर्माधर्मप्रबोधिन्यौ धर्माधर्मप्रबोधिनीः
तृतीयाधर्माधर्मप्रबोधिन्या धर्माधर्मप्रबोधिनीभ्याम् धर्माधर्मप्रबोधिनीभिः
चतुर्थीधर्माधर्मप्रबोधिन्यै धर्माधर्मप्रबोधिनीभ्याम् धर्माधर्मप्रबोधिनीभ्यः
पञ्चमीधर्माधर्मप्रबोधिन्याः धर्माधर्मप्रबोधिनीभ्याम् धर्माधर्मप्रबोधिनीभ्यः
षष्ठीधर्माधर्मप्रबोधिन्याः धर्माधर्मप्रबोधिन्योः धर्माधर्मप्रबोधिनीनाम्
सप्तमीधर्माधर्मप्रबोधिन्याम् धर्माधर्मप्रबोधिन्योः धर्माधर्मप्रबोधिनीषु

समास धर्माधर्मप्रबोधिनि धर्माधर्मप्रबोधिनी

अव्यय ॰धर्माधर्मप्रबोधिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria