Declension table of dharmādharmajña

Deva

MasculineSingularDualPlural
Nominativedharmādharmajñaḥ dharmādharmajñau dharmādharmajñāḥ
Vocativedharmādharmajña dharmādharmajñau dharmādharmajñāḥ
Accusativedharmādharmajñam dharmādharmajñau dharmādharmajñān
Instrumentaldharmādharmajñena dharmādharmajñābhyām dharmādharmajñaiḥ dharmādharmajñebhiḥ
Dativedharmādharmajñāya dharmādharmajñābhyām dharmādharmajñebhyaḥ
Ablativedharmādharmajñāt dharmādharmajñābhyām dharmādharmajñebhyaḥ
Genitivedharmādharmajñasya dharmādharmajñayoḥ dharmādharmajñānām
Locativedharmādharmajñe dharmādharmajñayoḥ dharmādharmajñeṣu

Compound dharmādharmajña -

Adverb -dharmādharmajñam -dharmādharmajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria