Declension table of ?dharjiṣyantī

Deva

FeminineSingularDualPlural
Nominativedharjiṣyantī dharjiṣyantyau dharjiṣyantyaḥ
Vocativedharjiṣyanti dharjiṣyantyau dharjiṣyantyaḥ
Accusativedharjiṣyantīm dharjiṣyantyau dharjiṣyantīḥ
Instrumentaldharjiṣyantyā dharjiṣyantībhyām dharjiṣyantībhiḥ
Dativedharjiṣyantyai dharjiṣyantībhyām dharjiṣyantībhyaḥ
Ablativedharjiṣyantyāḥ dharjiṣyantībhyām dharjiṣyantībhyaḥ
Genitivedharjiṣyantyāḥ dharjiṣyantyoḥ dharjiṣyantīnām
Locativedharjiṣyantyām dharjiṣyantyoḥ dharjiṣyantīṣu

Compound dharjiṣyanti - dharjiṣyantī -

Adverb -dharjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria