Declension table of ?dharjamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dharjamānaḥ | dharjamānau | dharjamānāḥ |
Vocative | dharjamāna | dharjamānau | dharjamānāḥ |
Accusative | dharjamānam | dharjamānau | dharjamānān |
Instrumental | dharjamānena | dharjamānābhyām | dharjamānaiḥ dharjamānebhiḥ |
Dative | dharjamānāya | dharjamānābhyām | dharjamānebhyaḥ |
Ablative | dharjamānāt | dharjamānābhyām | dharjamānebhyaḥ |
Genitive | dharjamānasya | dharjamānayoḥ | dharjamānānām |
Locative | dharjamāne | dharjamānayoḥ | dharjamāneṣu |