सुबन्तावली ?धरित्रीसुत्रामन्

Roma

पुमान्एकद्विबहु
प्रथमाधरित्रीसुत्रामा धरित्रीसुत्रामाणौ धरित्रीसुत्रामाणः
सम्बोधनम्धरित्रीसुत्रामन् धरित्रीसुत्रामाणौ धरित्रीसुत्रामाणः
द्वितीयाधरित्रीसुत्रामाणम् धरित्रीसुत्रामाणौ धरित्रीसुत्राम्णः
तृतीयाधरित्रीसुत्राम्णा धरित्रीसुत्रामभ्याम् धरित्रीसुत्रामभिः
चतुर्थीधरित्रीसुत्राम्णे धरित्रीसुत्रामभ्याम् धरित्रीसुत्रामभ्यः
पञ्चमीधरित्रीसुत्राम्णः धरित्रीसुत्रामभ्याम् धरित्रीसुत्रामभ्यः
षष्ठीधरित्रीसुत्राम्णः धरित्रीसुत्राम्णोः धरित्रीसुत्राम्णाम्
सप्तमीधरित्रीसुत्राम्णि धरित्रीसुत्रामणि धरित्रीसुत्राम्णोः धरित्रीसुत्रामसु

समास धरित्रीसुत्राम

अव्यय ॰धरित्रीसुत्रामम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria