Declension table of ?dharitavyā

Deva

FeminineSingularDualPlural
Nominativedharitavyā dharitavye dharitavyāḥ
Vocativedharitavye dharitavye dharitavyāḥ
Accusativedharitavyām dharitavye dharitavyāḥ
Instrumentaldharitavyayā dharitavyābhyām dharitavyābhiḥ
Dativedharitavyāyai dharitavyābhyām dharitavyābhyaḥ
Ablativedharitavyāyāḥ dharitavyābhyām dharitavyābhyaḥ
Genitivedharitavyāyāḥ dharitavyayoḥ dharitavyānām
Locativedharitavyāyām dharitavyayoḥ dharitavyāsu

Adverb -dharitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria