Declension table of ?dharitavya

Deva

NeuterSingularDualPlural
Nominativedharitavyam dharitavye dharitavyāni
Vocativedharitavya dharitavye dharitavyāni
Accusativedharitavyam dharitavye dharitavyāni
Instrumentaldharitavyena dharitavyābhyām dharitavyaiḥ
Dativedharitavyāya dharitavyābhyām dharitavyebhyaḥ
Ablativedharitavyāt dharitavyābhyām dharitavyebhyaḥ
Genitivedharitavyasya dharitavyayoḥ dharitavyānām
Locativedharitavye dharitavyayoḥ dharitavyeṣu

Compound dharitavya -

Adverb -dharitavyam -dharitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria