Declension table of ?dharītavya

Deva

NeuterSingularDualPlural
Nominativedharītavyam dharītavye dharītavyāni
Vocativedharītavya dharītavye dharītavyāni
Accusativedharītavyam dharītavye dharītavyāni
Instrumentaldharītavyena dharītavyābhyām dharītavyaiḥ
Dativedharītavyāya dharītavyābhyām dharītavyebhyaḥ
Ablativedharītavyāt dharītavyābhyām dharītavyebhyaḥ
Genitivedharītavyasya dharītavyayoḥ dharītavyānām
Locativedharītavye dharītavyayoḥ dharītavyeṣu

Compound dharītavya -

Adverb -dharītavyam -dharītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria