Declension table of ?dharītavya

Deva

MasculineSingularDualPlural
Nominativedharītavyaḥ dharītavyau dharītavyāḥ
Vocativedharītavya dharītavyau dharītavyāḥ
Accusativedharītavyam dharītavyau dharītavyān
Instrumentaldharītavyena dharītavyābhyām dharītavyaiḥ dharītavyebhiḥ
Dativedharītavyāya dharītavyābhyām dharītavyebhyaḥ
Ablativedharītavyāt dharītavyābhyām dharītavyebhyaḥ
Genitivedharītavyasya dharītavyayoḥ dharītavyānām
Locativedharītavye dharītavyayoḥ dharītavyeṣu

Compound dharītavya -

Adverb -dharītavyam -dharītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria