Declension table of ?dharīṣyantī

Deva

FeminineSingularDualPlural
Nominativedharīṣyantī dharīṣyantyau dharīṣyantyaḥ
Vocativedharīṣyanti dharīṣyantyau dharīṣyantyaḥ
Accusativedharīṣyantīm dharīṣyantyau dharīṣyantīḥ
Instrumentaldharīṣyantyā dharīṣyantībhyām dharīṣyantībhiḥ
Dativedharīṣyantyai dharīṣyantībhyām dharīṣyantībhyaḥ
Ablativedharīṣyantyāḥ dharīṣyantībhyām dharīṣyantībhyaḥ
Genitivedharīṣyantyāḥ dharīṣyantyoḥ dharīṣyantīnām
Locativedharīṣyantyām dharīṣyantyoḥ dharīṣyantīṣu

Compound dharīṣyanti - dharīṣyantī -

Adverb -dharīṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria