Declension table of ?dharīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedharīṣyamāṇā dharīṣyamāṇe dharīṣyamāṇāḥ
Vocativedharīṣyamāṇe dharīṣyamāṇe dharīṣyamāṇāḥ
Accusativedharīṣyamāṇām dharīṣyamāṇe dharīṣyamāṇāḥ
Instrumentaldharīṣyamāṇayā dharīṣyamāṇābhyām dharīṣyamāṇābhiḥ
Dativedharīṣyamāṇāyai dharīṣyamāṇābhyām dharīṣyamāṇābhyaḥ
Ablativedharīṣyamāṇāyāḥ dharīṣyamāṇābhyām dharīṣyamāṇābhyaḥ
Genitivedharīṣyamāṇāyāḥ dharīṣyamāṇayoḥ dharīṣyamāṇānām
Locativedharīṣyamāṇāyām dharīṣyamāṇayoḥ dharīṣyamāṇāsu

Adverb -dharīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria