Declension table of ?dhariṣyat

Deva

MasculineSingularDualPlural
Nominativedhariṣyan dhariṣyantau dhariṣyantaḥ
Vocativedhariṣyan dhariṣyantau dhariṣyantaḥ
Accusativedhariṣyantam dhariṣyantau dhariṣyataḥ
Instrumentaldhariṣyatā dhariṣyadbhyām dhariṣyadbhiḥ
Dativedhariṣyate dhariṣyadbhyām dhariṣyadbhyaḥ
Ablativedhariṣyataḥ dhariṣyadbhyām dhariṣyadbhyaḥ
Genitivedhariṣyataḥ dhariṣyatoḥ dhariṣyatām
Locativedhariṣyati dhariṣyatoḥ dhariṣyatsu

Compound dhariṣyat -

Adverb -dhariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria