Declension table of ?dhariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhariṣyamāṇā dhariṣyamāṇe dhariṣyamāṇāḥ
Vocativedhariṣyamāṇe dhariṣyamāṇe dhariṣyamāṇāḥ
Accusativedhariṣyamāṇām dhariṣyamāṇe dhariṣyamāṇāḥ
Instrumentaldhariṣyamāṇayā dhariṣyamāṇābhyām dhariṣyamāṇābhiḥ
Dativedhariṣyamāṇāyai dhariṣyamāṇābhyām dhariṣyamāṇābhyaḥ
Ablativedhariṣyamāṇāyāḥ dhariṣyamāṇābhyām dhariṣyamāṇābhyaḥ
Genitivedhariṣyamāṇāyāḥ dhariṣyamāṇayoḥ dhariṣyamāṇānām
Locativedhariṣyamāṇāyām dhariṣyamāṇayoḥ dhariṣyamāṇāsu

Adverb -dhariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria