सुबन्तावली ?धरत्

Roma

पुमान्एकद्विबहु
प्रथमाधरन् धरन्तौ धरन्तः
सम्बोधनम्धरन् धरन्तौ धरन्तः
द्वितीयाधरन्तम् धरन्तौ धरतः
तृतीयाधरता धरद्भ्याम् धरद्भिः
चतुर्थीधरते धरद्भ्याम् धरद्भ्यः
पञ्चमीधरतः धरद्भ्याम् धरद्भ्यः
षष्ठीधरतः धरतोः धरताम्
सप्तमीधरति धरतोः धरत्सु

समास धरत्

अव्यय ॰धरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria