सुबन्तावली ?धरन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधरन्ती धरन्त्यौ धरन्त्यः
सम्बोधनम्धरन्ति धरन्त्यौ धरन्त्यः
द्वितीयाधरन्तीम् धरन्त्यौ धरन्तीः
तृतीयाधरन्त्या धरन्तीभ्याम् धरन्तीभिः
चतुर्थीधरन्त्यै धरन्तीभ्याम् धरन्तीभ्यः
पञ्चमीधरन्त्याः धरन्तीभ्याम् धरन्तीभ्यः
षष्ठीधरन्त्याः धरन्त्योः धरन्तीनाम्
सप्तमीधरन्त्याम् धरन्त्योः धरन्तीषु

समास धरन्ति धरन्ती

अव्यय ॰धरन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria