Declension table of ?dharantī

Deva

FeminineSingularDualPlural
Nominativedharantī dharantyau dharantyaḥ
Vocativedharanti dharantyau dharantyaḥ
Accusativedharantīm dharantyau dharantīḥ
Instrumentaldharantyā dharantībhyām dharantībhiḥ
Dativedharantyai dharantībhyām dharantībhyaḥ
Ablativedharantyāḥ dharantībhyām dharantībhyaḥ
Genitivedharantyāḥ dharantyoḥ dharantīnām
Locativedharantyām dharantyoḥ dharantīṣu

Compound dharanti - dharantī -

Adverb -dharanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria