Declension table of ?dharamāṇā

Deva

FeminineSingularDualPlural
Nominativedharamāṇā dharamāṇe dharamāṇāḥ
Vocativedharamāṇe dharamāṇe dharamāṇāḥ
Accusativedharamāṇām dharamāṇe dharamāṇāḥ
Instrumentaldharamāṇayā dharamāṇābhyām dharamāṇābhiḥ
Dativedharamāṇāyai dharamāṇābhyām dharamāṇābhyaḥ
Ablativedharamāṇāyāḥ dharamāṇābhyām dharamāṇābhyaḥ
Genitivedharamāṇāyāḥ dharamāṇayoḥ dharamāṇānām
Locativedharamāṇāyām dharamāṇayoḥ dharamāṇāsu

Adverb -dharamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria