सुबन्तावली ?धरमाण

Roma

पुमान्एकद्विबहु
प्रथमाधरमाणः धरमाणौ धरमाणाः
सम्बोधनम्धरमाण धरमाणौ धरमाणाः
द्वितीयाधरमाणम् धरमाणौ धरमाणान्
तृतीयाधरमाणेन धरमाणाभ्याम् धरमाणैः धरमाणेभिः
चतुर्थीधरमाणाय धरमाणाभ्याम् धरमाणेभ्यः
पञ्चमीधरमाणात् धरमाणाभ्याम् धरमाणेभ्यः
षष्ठीधरमाणस्य धरमाणयोः धरमाणानाम्
सप्तमीधरमाणे धरमाणयोः धरमाणेषु

समास धरमाण

अव्यय ॰धरमाणम् ॰धरमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria