सुबन्तावली ?धरणितल

Roma

नपुंसकम्एकद्विबहु
प्रथमाधरणितलम् धरणितले धरणितलानि
सम्बोधनम्धरणितल धरणितले धरणितलानि
द्वितीयाधरणितलम् धरणितले धरणितलानि
तृतीयाधरणितलेन धरणितलाभ्याम् धरणितलैः
चतुर्थीधरणितलाय धरणितलाभ्याम् धरणितलेभ्यः
पञ्चमीधरणितलात् धरणितलाभ्याम् धरणितलेभ्यः
षष्ठीधरणितलस्य धरणितलयोः धरणितलानाम्
सप्तमीधरणितले धरणितलयोः धरणितलेषु

समास धरणितल

अव्यय ॰धरणितलम् ॰धरणितलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria