सुबन्तावली ?धरणीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाधरणीव्रतम् धरणीव्रते धरणीव्रतानि
सम्बोधनम्धरणीव्रत धरणीव्रते धरणीव्रतानि
द्वितीयाधरणीव्रतम् धरणीव्रते धरणीव्रतानि
तृतीयाधरणीव्रतेन धरणीव्रताभ्याम् धरणीव्रतैः
चतुर्थीधरणीव्रताय धरणीव्रताभ्याम् धरणीव्रतेभ्यः
पञ्चमीधरणीव्रतात् धरणीव्रताभ्याम् धरणीव्रतेभ्यः
षष्ठीधरणीव्रतस्य धरणीव्रतयोः धरणीव्रतानाम्
सप्तमीधरणीव्रते धरणीव्रतयोः धरणीव्रतेषु

समास धरणीव्रत

अव्यय ॰धरणीव्रतम् ॰धरणीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria