Declension table of dharaṇīmaṇḍala

Deva

NeuterSingularDualPlural
Nominativedharaṇīmaṇḍalam dharaṇīmaṇḍale dharaṇīmaṇḍalāni
Vocativedharaṇīmaṇḍala dharaṇīmaṇḍale dharaṇīmaṇḍalāni
Accusativedharaṇīmaṇḍalam dharaṇīmaṇḍale dharaṇīmaṇḍalāni
Instrumentaldharaṇīmaṇḍalena dharaṇīmaṇḍalābhyām dharaṇīmaṇḍalaiḥ
Dativedharaṇīmaṇḍalāya dharaṇīmaṇḍalābhyām dharaṇīmaṇḍalebhyaḥ
Ablativedharaṇīmaṇḍalāt dharaṇīmaṇḍalābhyām dharaṇīmaṇḍalebhyaḥ
Genitivedharaṇīmaṇḍalasya dharaṇīmaṇḍalayoḥ dharaṇīmaṇḍalānām
Locativedharaṇīmaṇḍale dharaṇīmaṇḍalayoḥ dharaṇīmaṇḍaleṣu

Compound dharaṇīmaṇḍala -

Adverb -dharaṇīmaṇḍalam -dharaṇīmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria