Declension table of dharaṇīdhara

Deva

NeuterSingularDualPlural
Nominativedharaṇīdharam dharaṇīdhare dharaṇīdharāṇi
Vocativedharaṇīdhara dharaṇīdhare dharaṇīdharāṇi
Accusativedharaṇīdharam dharaṇīdhare dharaṇīdharāṇi
Instrumentaldharaṇīdhareṇa dharaṇīdharābhyām dharaṇīdharaiḥ
Dativedharaṇīdharāya dharaṇīdharābhyām dharaṇīdharebhyaḥ
Ablativedharaṇīdharāt dharaṇīdharābhyām dharaṇīdharebhyaḥ
Genitivedharaṇīdharasya dharaṇīdharayoḥ dharaṇīdharāṇām
Locativedharaṇīdhare dharaṇīdharayoḥ dharaṇīdhareṣu

Compound dharaṇīdhara -

Adverb -dharaṇīdharam -dharaṇīdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria