Declension table of dharaṇa

Deva

NeuterSingularDualPlural
Nominativedharaṇam dharaṇe dharaṇāni
Vocativedharaṇa dharaṇe dharaṇāni
Accusativedharaṇam dharaṇe dharaṇāni
Instrumentaldharaṇena dharaṇābhyām dharaṇaiḥ
Dativedharaṇāya dharaṇābhyām dharaṇebhyaḥ
Ablativedharaṇāt dharaṇābhyām dharaṇebhyaḥ
Genitivedharaṇasya dharaṇayoḥ dharaṇānām
Locativedharaṇe dharaṇayoḥ dharaṇeṣu

Compound dharaṇa -

Adverb -dharaṇam -dharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria