Declension table of ?dharṣiṣyat

Deva

NeuterSingularDualPlural
Nominativedharṣiṣyat dharṣiṣyantī dharṣiṣyatī dharṣiṣyanti
Vocativedharṣiṣyat dharṣiṣyantī dharṣiṣyatī dharṣiṣyanti
Accusativedharṣiṣyat dharṣiṣyantī dharṣiṣyatī dharṣiṣyanti
Instrumentaldharṣiṣyatā dharṣiṣyadbhyām dharṣiṣyadbhiḥ
Dativedharṣiṣyate dharṣiṣyadbhyām dharṣiṣyadbhyaḥ
Ablativedharṣiṣyataḥ dharṣiṣyadbhyām dharṣiṣyadbhyaḥ
Genitivedharṣiṣyataḥ dharṣiṣyatoḥ dharṣiṣyatām
Locativedharṣiṣyati dharṣiṣyatoḥ dharṣiṣyatsu

Adverb -dharṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria