Declension table of ?dharṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativedharṣiṣyantī dharṣiṣyantyau dharṣiṣyantyaḥ
Vocativedharṣiṣyanti dharṣiṣyantyau dharṣiṣyantyaḥ
Accusativedharṣiṣyantīm dharṣiṣyantyau dharṣiṣyantīḥ
Instrumentaldharṣiṣyantyā dharṣiṣyantībhyām dharṣiṣyantībhiḥ
Dativedharṣiṣyantyai dharṣiṣyantībhyām dharṣiṣyantībhyaḥ
Ablativedharṣiṣyantyāḥ dharṣiṣyantībhyām dharṣiṣyantībhyaḥ
Genitivedharṣiṣyantyāḥ dharṣiṣyantyoḥ dharṣiṣyantīnām
Locativedharṣiṣyantyām dharṣiṣyantyoḥ dharṣiṣyantīṣu

Compound dharṣiṣyanti - dharṣiṣyantī -

Adverb -dharṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria