सुबन्तावली ?धर्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधर्षिष्यन्ती धर्षिष्यन्त्यौ धर्षिष्यन्त्यः
सम्बोधनम्धर्षिष्यन्ति धर्षिष्यन्त्यौ धर्षिष्यन्त्यः
द्वितीयाधर्षिष्यन्तीम् धर्षिष्यन्त्यौ धर्षिष्यन्तीः
तृतीयाधर्षिष्यन्त्या धर्षिष्यन्तीभ्याम् धर्षिष्यन्तीभिः
चतुर्थीधर्षिष्यन्त्यै धर्षिष्यन्तीभ्याम् धर्षिष्यन्तीभ्यः
पञ्चमीधर्षिष्यन्त्याः धर्षिष्यन्तीभ्याम् धर्षिष्यन्तीभ्यः
षष्ठीधर्षिष्यन्त्याः धर्षिष्यन्त्योः धर्षिष्यन्तीनाम्
सप्तमीधर्षिष्यन्त्याम् धर्षिष्यन्त्योः धर्षिष्यन्तीषु

समास धर्षिष्यन्ति धर्षिष्यन्ती

अव्यय ॰धर्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria