Declension table of ?dharṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedharṣiṣyamāṇā dharṣiṣyamāṇe dharṣiṣyamāṇāḥ
Vocativedharṣiṣyamāṇe dharṣiṣyamāṇe dharṣiṣyamāṇāḥ
Accusativedharṣiṣyamāṇām dharṣiṣyamāṇe dharṣiṣyamāṇāḥ
Instrumentaldharṣiṣyamāṇayā dharṣiṣyamāṇābhyām dharṣiṣyamāṇābhiḥ
Dativedharṣiṣyamāṇāyai dharṣiṣyamāṇābhyām dharṣiṣyamāṇābhyaḥ
Ablativedharṣiṣyamāṇāyāḥ dharṣiṣyamāṇābhyām dharṣiṣyamāṇābhyaḥ
Genitivedharṣiṣyamāṇāyāḥ dharṣiṣyamāṇayoḥ dharṣiṣyamāṇānām
Locativedharṣiṣyamāṇāyām dharṣiṣyamāṇayoḥ dharṣiṣyamāṇāsu

Adverb -dharṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria