Declension table of ?dharṣayitavya

Deva

MasculineSingularDualPlural
Nominativedharṣayitavyaḥ dharṣayitavyau dharṣayitavyāḥ
Vocativedharṣayitavya dharṣayitavyau dharṣayitavyāḥ
Accusativedharṣayitavyam dharṣayitavyau dharṣayitavyān
Instrumentaldharṣayitavyena dharṣayitavyābhyām dharṣayitavyaiḥ dharṣayitavyebhiḥ
Dativedharṣayitavyāya dharṣayitavyābhyām dharṣayitavyebhyaḥ
Ablativedharṣayitavyāt dharṣayitavyābhyām dharṣayitavyebhyaḥ
Genitivedharṣayitavyasya dharṣayitavyayoḥ dharṣayitavyānām
Locativedharṣayitavye dharṣayitavyayoḥ dharṣayitavyeṣu

Compound dharṣayitavya -

Adverb -dharṣayitavyam -dharṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria