सुबन्तावली ?धर्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाधर्षयिष्यमाणः धर्षयिष्यमाणौ धर्षयिष्यमाणाः
सम्बोधनम्धर्षयिष्यमाण धर्षयिष्यमाणौ धर्षयिष्यमाणाः
द्वितीयाधर्षयिष्यमाणम् धर्षयिष्यमाणौ धर्षयिष्यमाणान्
तृतीयाधर्षयिष्यमाणेन धर्षयिष्यमाणाभ्याम् धर्षयिष्यमाणैः धर्षयिष्यमाणेभिः
चतुर्थीधर्षयिष्यमाणाय धर्षयिष्यमाणाभ्याम् धर्षयिष्यमाणेभ्यः
पञ्चमीधर्षयिष्यमाणात् धर्षयिष्यमाणाभ्याम् धर्षयिष्यमाणेभ्यः
षष्ठीधर्षयिष्यमाणस्य धर्षयिष्यमाणयोः धर्षयिष्यमाणानाम्
सप्तमीधर्षयिष्यमाणे धर्षयिष्यमाणयोः धर्षयिष्यमाणेषु

समास धर्षयिष्यमाण

अव्यय ॰धर्षयिष्यमाणम् ॰धर्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria