Declension table of ?dharṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativedharṣayamāṇaḥ dharṣayamāṇau dharṣayamāṇāḥ
Vocativedharṣayamāṇa dharṣayamāṇau dharṣayamāṇāḥ
Accusativedharṣayamāṇam dharṣayamāṇau dharṣayamāṇān
Instrumentaldharṣayamāṇena dharṣayamāṇābhyām dharṣayamāṇaiḥ dharṣayamāṇebhiḥ
Dativedharṣayamāṇāya dharṣayamāṇābhyām dharṣayamāṇebhyaḥ
Ablativedharṣayamāṇāt dharṣayamāṇābhyām dharṣayamāṇebhyaḥ
Genitivedharṣayamāṇasya dharṣayamāṇayoḥ dharṣayamāṇānām
Locativedharṣayamāṇe dharṣayamāṇayoḥ dharṣayamāṇeṣu

Compound dharṣayamāṇa -

Adverb -dharṣayamāṇam -dharṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria