Declension table of ?dharṣat

Deva

MasculineSingularDualPlural
Nominativedharṣan dharṣantau dharṣantaḥ
Vocativedharṣan dharṣantau dharṣantaḥ
Accusativedharṣantam dharṣantau dharṣataḥ
Instrumentaldharṣatā dharṣadbhyām dharṣadbhiḥ
Dativedharṣate dharṣadbhyām dharṣadbhyaḥ
Ablativedharṣataḥ dharṣadbhyām dharṣadbhyaḥ
Genitivedharṣataḥ dharṣatoḥ dharṣatām
Locativedharṣati dharṣatoḥ dharṣatsu

Compound dharṣat -

Adverb -dharṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria