Declension table of ?dharṣamāṇa

Deva

MasculineSingularDualPlural
Nominativedharṣamāṇaḥ dharṣamāṇau dharṣamāṇāḥ
Vocativedharṣamāṇa dharṣamāṇau dharṣamāṇāḥ
Accusativedharṣamāṇam dharṣamāṇau dharṣamāṇān
Instrumentaldharṣamāṇena dharṣamāṇābhyām dharṣamāṇaiḥ dharṣamāṇebhiḥ
Dativedharṣamāṇāya dharṣamāṇābhyām dharṣamāṇebhyaḥ
Ablativedharṣamāṇāt dharṣamāṇābhyām dharṣamāṇebhyaḥ
Genitivedharṣamāṇasya dharṣamāṇayoḥ dharṣamāṇānām
Locativedharṣamāṇe dharṣamāṇayoḥ dharṣamāṇeṣu

Compound dharṣamāṇa -

Adverb -dharṣamāṇam -dharṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria