Declension table of dhanyavāda

Deva

MasculineSingularDualPlural
Nominativedhanyavādaḥ dhanyavādau dhanyavādāḥ
Vocativedhanyavāda dhanyavādau dhanyavādāḥ
Accusativedhanyavādam dhanyavādau dhanyavādān
Instrumentaldhanyavādena dhanyavādābhyām dhanyavādaiḥ dhanyavādebhiḥ
Dativedhanyavādāya dhanyavādābhyām dhanyavādebhyaḥ
Ablativedhanyavādāt dhanyavādābhyām dhanyavādebhyaḥ
Genitivedhanyavādasya dhanyavādayoḥ dhanyavādānām
Locativedhanyavāde dhanyavādayoḥ dhanyavādeṣu

Compound dhanyavāda -

Adverb -dhanyavādam -dhanyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria