Declension table of ?dhanyamāna

Deva

NeuterSingularDualPlural
Nominativedhanyamānam dhanyamāne dhanyamānāni
Vocativedhanyamāna dhanyamāne dhanyamānāni
Accusativedhanyamānam dhanyamāne dhanyamānāni
Instrumentaldhanyamānena dhanyamānābhyām dhanyamānaiḥ
Dativedhanyamānāya dhanyamānābhyām dhanyamānebhyaḥ
Ablativedhanyamānāt dhanyamānābhyām dhanyamānebhyaḥ
Genitivedhanyamānasya dhanyamānayoḥ dhanyamānānām
Locativedhanyamāne dhanyamānayoḥ dhanyamāneṣu

Compound dhanyamāna -

Adverb -dhanyamānam -dhanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria