Declension table of ?dhanyamāna

Deva

MasculineSingularDualPlural
Nominativedhanyamānaḥ dhanyamānau dhanyamānāḥ
Vocativedhanyamāna dhanyamānau dhanyamānāḥ
Accusativedhanyamānam dhanyamānau dhanyamānān
Instrumentaldhanyamānena dhanyamānābhyām dhanyamānaiḥ dhanyamānebhiḥ
Dativedhanyamānāya dhanyamānābhyām dhanyamānebhyaḥ
Ablativedhanyamānāt dhanyamānābhyām dhanyamānebhyaḥ
Genitivedhanyamānasya dhanyamānayoḥ dhanyamānānām
Locativedhanyamāne dhanyamānayoḥ dhanyamāneṣu

Compound dhanyamāna -

Adverb -dhanyamānam -dhanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria