Declension table of ?dhanvya

Deva

MasculineSingularDualPlural
Nominativedhanvyaḥ dhanvyau dhanvyāḥ
Vocativedhanvya dhanvyau dhanvyāḥ
Accusativedhanvyam dhanvyau dhanvyān
Instrumentaldhanvyena dhanvyābhyām dhanvyaiḥ dhanvyebhiḥ
Dativedhanvyāya dhanvyābhyām dhanvyebhyaḥ
Ablativedhanvyāt dhanvyābhyām dhanvyebhyaḥ
Genitivedhanvyasya dhanvyayoḥ dhanvyānām
Locativedhanvye dhanvyayoḥ dhanvyeṣu

Compound dhanvya -

Adverb -dhanvyam -dhanvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria