Declension table of ?dhanvitavat

Deva

MasculineSingularDualPlural
Nominativedhanvitavān dhanvitavantau dhanvitavantaḥ
Vocativedhanvitavan dhanvitavantau dhanvitavantaḥ
Accusativedhanvitavantam dhanvitavantau dhanvitavataḥ
Instrumentaldhanvitavatā dhanvitavadbhyām dhanvitavadbhiḥ
Dativedhanvitavate dhanvitavadbhyām dhanvitavadbhyaḥ
Ablativedhanvitavataḥ dhanvitavadbhyām dhanvitavadbhyaḥ
Genitivedhanvitavataḥ dhanvitavatoḥ dhanvitavatām
Locativedhanvitavati dhanvitavatoḥ dhanvitavatsu

Compound dhanvitavat -

Adverb -dhanvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria