Declension table of ?dhanvita

Deva

NeuterSingularDualPlural
Nominativedhanvitam dhanvite dhanvitāni
Vocativedhanvita dhanvite dhanvitāni
Accusativedhanvitam dhanvite dhanvitāni
Instrumentaldhanvitena dhanvitābhyām dhanvitaiḥ
Dativedhanvitāya dhanvitābhyām dhanvitebhyaḥ
Ablativedhanvitāt dhanvitābhyām dhanvitebhyaḥ
Genitivedhanvitasya dhanvitayoḥ dhanvitānām
Locativedhanvite dhanvitayoḥ dhanviteṣu

Compound dhanvita -

Adverb -dhanvitam -dhanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria