सुबन्तावली ?धन्वन्तरिग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमाधन्वन्तरिग्रन्थः धन्वन्तरिग्रन्थौ धन्वन्तरिग्रन्थाः
सम्बोधनम्धन्वन्तरिग्रन्थ धन्वन्तरिग्रन्थौ धन्वन्तरिग्रन्थाः
द्वितीयाधन्वन्तरिग्रन्थम् धन्वन्तरिग्रन्थौ धन्वन्तरिग्रन्थान्
तृतीयाधन्वन्तरिग्रन्थेन धन्वन्तरिग्रन्थाभ्याम् धन्वन्तरिग्रन्थैः धन्वन्तरिग्रन्थेभिः
चतुर्थीधन्वन्तरिग्रन्थाय धन्वन्तरिग्रन्थाभ्याम् धन्वन्तरिग्रन्थेभ्यः
पञ्चमीधन्वन्तरिग्रन्थात् धन्वन्तरिग्रन्थाभ्याम् धन्वन्तरिग्रन्थेभ्यः
षष्ठीधन्वन्तरिग्रन्थस्य धन्वन्तरिग्रन्थयोः धन्वन्तरिग्रन्थानाम्
सप्तमीधन्वन्तरिग्रन्थे धन्वन्तरिग्रन्थयोः धन्वन्तरिग्रन्थेषु

समास धन्वन्तरिग्रन्थ

अव्यय ॰धन्वन्तरिग्रन्थम् ॰धन्वन्तरिग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria