Declension table of ?dhanvanīyā

Deva

FeminineSingularDualPlural
Nominativedhanvanīyā dhanvanīye dhanvanīyāḥ
Vocativedhanvanīye dhanvanīye dhanvanīyāḥ
Accusativedhanvanīyām dhanvanīye dhanvanīyāḥ
Instrumentaldhanvanīyayā dhanvanīyābhyām dhanvanīyābhiḥ
Dativedhanvanīyāyai dhanvanīyābhyām dhanvanīyābhyaḥ
Ablativedhanvanīyāyāḥ dhanvanīyābhyām dhanvanīyābhyaḥ
Genitivedhanvanīyāyāḥ dhanvanīyayoḥ dhanvanīyānām
Locativedhanvanīyāyām dhanvanīyayoḥ dhanvanīyāsu

Adverb -dhanvanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria